Declension table of ?evaṅkḷptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkḷptam | evaṅkḷpte | evaṅkḷptāni |
Vocative | evaṅkḷpta | evaṅkḷpte | evaṅkḷptāni |
Accusative | evaṅkḷptam | evaṅkḷpte | evaṅkḷptāni |
Instrumental | evaṅkḷptena | evaṅkḷptābhyām | evaṅkḷptaiḥ |
Dative | evaṅkḷptāya | evaṅkḷptābhyām | evaṅkḷptebhyaḥ |
Ablative | evaṅkḷptāt | evaṅkḷptābhyām | evaṅkḷptebhyaḥ |
Genitive | evaṅkḷptasya | evaṅkḷptayoḥ | evaṅkḷptānām |
Locative | evaṅkḷpte | evaṅkḷptayoḥ | evaṅkḷpteṣu |