Declension table of ?evañjātiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evañjāti | evañjātinī | evañjātīni |
Vocative | evañjāti | evañjātinī | evañjātīni |
Accusative | evañjāti | evañjātinī | evañjātīni |
Instrumental | evañjātinā | evañjātibhyām | evañjātibhiḥ |
Dative | evañjātine | evañjātibhyām | evañjātibhyaḥ |
Ablative | evañjātinaḥ | evañjātibhyām | evañjātibhyaḥ |
Genitive | evañjātinaḥ | evañjātinoḥ | evañjātīnām |
Locative | evañjātini | evañjātinoḥ | evañjātiṣu |