Declension table of ?evaṅguṇajātīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅguṇajātīyam | evaṅguṇajātīye | evaṅguṇajātīyāni |
Vocative | evaṅguṇajātīya | evaṅguṇajātīye | evaṅguṇajātīyāni |
Accusative | evaṅguṇajātīyam | evaṅguṇajātīye | evaṅguṇajātīyāni |
Instrumental | evaṅguṇajātīyena | evaṅguṇajātīyābhyām | evaṅguṇajātīyaiḥ |
Dative | evaṅguṇajātīyāya | evaṅguṇajātīyābhyām | evaṅguṇajātīyebhyaḥ |
Ablative | evaṅguṇajātīyāt | evaṅguṇajātīyābhyām | evaṅguṇajātīyebhyaḥ |
Genitive | evaṅguṇajātīyasya | evaṅguṇajātīyayoḥ | evaṅguṇajātīyānām |
Locative | evaṅguṇajātīye | evaṅguṇajātīyayoḥ | evaṅguṇajātīyeṣu |