Declension table of ?evaṅguṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅguṇam | evaṅguṇe | evaṅguṇāni |
Vocative | evaṅguṇa | evaṅguṇe | evaṅguṇāni |
Accusative | evaṅguṇam | evaṅguṇe | evaṅguṇāni |
Instrumental | evaṅguṇena | evaṅguṇābhyām | evaṅguṇaiḥ |
Dative | evaṅguṇāya | evaṅguṇābhyām | evaṅguṇebhyaḥ |
Ablative | evaṅguṇāt | evaṅguṇābhyām | evaṅguṇebhyaḥ |
Genitive | evaṅguṇasya | evaṅguṇayoḥ | evaṅguṇānām |
Locative | evaṅguṇe | evaṅguṇayoḥ | evaṅguṇeṣu |