Declension table of ?edhamānadviṣDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | edhamānadviṭ | edhamānadviṣī | edhamānadviṃṣi |
Vocative | edhamānadviṭ | edhamānadviṣī | edhamānadviṃṣi |
Accusative | edhamānadviṭ | edhamānadviṣī | edhamānadviṃṣi |
Instrumental | edhamānadviṣā | edhamānadviḍbhyām | edhamānadviḍbhiḥ |
Dative | edhamānadviṣe | edhamānadviḍbhyām | edhamānadviḍbhyaḥ |
Ablative | edhamānadviṣaḥ | edhamānadviḍbhyām | edhamānadviḍbhyaḥ |
Genitive | edhamānadviṣaḥ | edhamānadviṣoḥ | edhamānadviṣām |
Locative | edhamānadviṣi | edhamānadviṣoḥ | edhamānadviṭsu |