Declension table of ?eṣaiṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | eṣaiṣyam | eṣaiṣye | eṣaiṣyāṇi |
Vocative | eṣaiṣya | eṣaiṣye | eṣaiṣyāṇi |
Accusative | eṣaiṣyam | eṣaiṣye | eṣaiṣyāṇi |
Instrumental | eṣaiṣyeṇa | eṣaiṣyābhyām | eṣaiṣyaiḥ |
Dative | eṣaiṣyāya | eṣaiṣyābhyām | eṣaiṣyebhyaḥ |
Ablative | eṣaiṣyāt | eṣaiṣyābhyām | eṣaiṣyebhyaḥ |
Genitive | eṣaiṣyasya | eṣaiṣyayoḥ | eṣaiṣyāṇām |
Locative | eṣaiṣye | eṣaiṣyayoḥ | eṣaiṣyeṣu |