Declension table of ?eṣaṇinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | eṣaṇi | eṣaṇinī | eṣaṇīni |
Vocative | eṣaṇin eṣaṇi | eṣaṇinī | eṣaṇīni |
Accusative | eṣaṇi | eṣaṇinī | eṣaṇīni |
Instrumental | eṣaṇinā | eṣaṇibhyām | eṣaṇibhiḥ |
Dative | eṣaṇine | eṣaṇibhyām | eṣaṇibhyaḥ |
Ablative | eṣaṇinaḥ | eṣaṇibhyām | eṣaṇibhyaḥ |
Genitive | eṣaṇinaḥ | eṣaṇinoḥ | eṣaṇinām |
Locative | eṣaṇini | eṣaṇinoḥ | eṣaṇiṣu |