Declension table of ?dvandvayuddhavarṇanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvandvayuddhavarṇanam | dvandvayuddhavarṇane | dvandvayuddhavarṇanāni |
Vocative | dvandvayuddhavarṇana | dvandvayuddhavarṇane | dvandvayuddhavarṇanāni |
Accusative | dvandvayuddhavarṇanam | dvandvayuddhavarṇane | dvandvayuddhavarṇanāni |
Instrumental | dvandvayuddhavarṇanena | dvandvayuddhavarṇanābhyām | dvandvayuddhavarṇanaiḥ |
Dative | dvandvayuddhavarṇanāya | dvandvayuddhavarṇanābhyām | dvandvayuddhavarṇanebhyaḥ |
Ablative | dvandvayuddhavarṇanāt | dvandvayuddhavarṇanābhyām | dvandvayuddhavarṇanebhyaḥ |
Genitive | dvandvayuddhavarṇanasya | dvandvayuddhavarṇanayoḥ | dvandvayuddhavarṇanānām |
Locative | dvandvayuddhavarṇane | dvandvayuddhavarṇanayoḥ | dvandvayuddhavarṇaneṣu |