Declension table of ?duścit

Deva

NeuterSingularDualPlural
Nominativeduścit duścitī duścinti
Vocativeduścit duścitī duścinti
Accusativeduścit duścitī duścinti
Instrumentalduścitā duścidbhyām duścidbhiḥ
Dativeduścite duścidbhyām duścidbhyaḥ
Ablativeduścitaḥ duścidbhyām duścidbhyaḥ
Genitiveduścitaḥ duścitoḥ duścitām
Locativeduściti duścitoḥ duścitsu

Compound duścit -

Adverb -duścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria