Declension table of ?dūyanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūyanam | dūyane | dūyanāni |
Vocative | dūyana | dūyane | dūyanāni |
Accusative | dūyanam | dūyane | dūyanāni |
Instrumental | dūyanena | dūyanābhyām | dūyanaiḥ |
Dative | dūyanāya | dūyanābhyām | dūyanebhyaḥ |
Ablative | dūyanāt | dūyanābhyām | dūyanebhyaḥ |
Genitive | dūyanasya | dūyanayoḥ | dūyanānām |
Locative | dūyane | dūyanayoḥ | dūyaneṣu |