Declension table of ?dūrohaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūrohaṇīyam | dūrohaṇīye | dūrohaṇīyāni |
Vocative | dūrohaṇīya | dūrohaṇīye | dūrohaṇīyāni |
Accusative | dūrohaṇīyam | dūrohaṇīye | dūrohaṇīyāni |
Instrumental | dūrohaṇīyena | dūrohaṇīyābhyām | dūrohaṇīyaiḥ |
Dative | dūrohaṇīyāya | dūrohaṇīyābhyām | dūrohaṇīyebhyaḥ |
Ablative | dūrohaṇīyāt | dūrohaṇīyābhyām | dūrohaṇīyebhyaḥ |
Genitive | dūrohaṇīyasya | dūrohaṇīyayoḥ | dūrohaṇīyānām |
Locative | dūrohaṇīye | dūrohaṇīyayoḥ | dūrohaṇīyeṣu |