Declension table of ?duryodhanāsana

Deva

NeuterSingularDualPlural
Nominativeduryodhanāsanam duryodhanāsane duryodhanāsanāni
Vocativeduryodhanāsana duryodhanāsane duryodhanāsanāni
Accusativeduryodhanāsanam duryodhanāsane duryodhanāsanāni
Instrumentalduryodhanāsanena duryodhanāsanābhyām duryodhanāsanaiḥ
Dativeduryodhanāsanāya duryodhanāsanābhyām duryodhanāsanebhyaḥ
Ablativeduryodhanāsanāt duryodhanāsanābhyām duryodhanāsanebhyaḥ
Genitiveduryodhanāsanasya duryodhanāsanayoḥ duryodhanāsanānām
Locativeduryodhanāsane duryodhanāsanayoḥ duryodhanāsaneṣu

Compound duryodhanāsana -

Adverb -duryodhanāsanam -duryodhanāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria