Declension table of ?durvyavasthāpakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durvyavasthāpakam | durvyavasthāpake | durvyavasthāpakāni |
Vocative | durvyavasthāpaka | durvyavasthāpake | durvyavasthāpakāni |
Accusative | durvyavasthāpakam | durvyavasthāpake | durvyavasthāpakāni |
Instrumental | durvyavasthāpakena | durvyavasthāpakābhyām | durvyavasthāpakaiḥ |
Dative | durvyavasthāpakāya | durvyavasthāpakābhyām | durvyavasthāpakebhyaḥ |
Ablative | durvyavasthāpakāt | durvyavasthāpakābhyām | durvyavasthāpakebhyaḥ |
Genitive | durvyavasthāpakasya | durvyavasthāpakayoḥ | durvyavasthāpakānām |
Locative | durvyavasthāpake | durvyavasthāpakayoḥ | durvyavasthāpakeṣu |