Declension table of ?durvijñānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durvijñānam | durvijñāne | durvijñānāni |
Vocative | durvijñāna | durvijñāne | durvijñānāni |
Accusative | durvijñānam | durvijñāne | durvijñānāni |
Instrumental | durvijñānena | durvijñānābhyām | durvijñānaiḥ |
Dative | durvijñānāya | durvijñānābhyām | durvijñānebhyaḥ |
Ablative | durvijñānāt | durvijñānābhyām | durvijñānebhyaḥ |
Genitive | durvijñānasya | durvijñānayoḥ | durvijñānānām |
Locative | durvijñāne | durvijñānayoḥ | durvijñāneṣu |