Declension table of ?durvākya

Deva

NeuterSingularDualPlural
Nominativedurvākyam durvākye durvākyāṇi
Vocativedurvākya durvākye durvākyāṇi
Accusativedurvākyam durvākye durvākyāṇi
Instrumentaldurvākyeṇa durvākyābhyām durvākyaiḥ
Dativedurvākyāya durvākyābhyām durvākyebhyaḥ
Ablativedurvākyāt durvākyābhyām durvākyebhyaḥ
Genitivedurvākyasya durvākyayoḥ durvākyāṇām
Locativedurvākye durvākyayoḥ durvākyeṣu

Compound durvākya -

Adverb -durvākyam -durvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria