Declension table of ?durnivedyatva

Deva

NeuterSingularDualPlural
Nominativedurnivedyatvam durnivedyatve durnivedyatvāni
Vocativedurnivedyatva durnivedyatve durnivedyatvāni
Accusativedurnivedyatvam durnivedyatve durnivedyatvāni
Instrumentaldurnivedyatvena durnivedyatvābhyām durnivedyatvaiḥ
Dativedurnivedyatvāya durnivedyatvābhyām durnivedyatvebhyaḥ
Ablativedurnivedyatvāt durnivedyatvābhyām durnivedyatvebhyaḥ
Genitivedurnivedyatvasya durnivedyatvayoḥ durnivedyatvānām
Locativedurnivedyatve durnivedyatvayoḥ durnivedyatveṣu

Compound durnivedyatva -

Adverb -durnivedyatvam -durnivedyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria