Declension table of ?durnivedyatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durnivedyatvam | durnivedyatve | durnivedyatvāni |
Vocative | durnivedyatva | durnivedyatve | durnivedyatvāni |
Accusative | durnivedyatvam | durnivedyatve | durnivedyatvāni |
Instrumental | durnivedyatvena | durnivedyatvābhyām | durnivedyatvaiḥ |
Dative | durnivedyatvāya | durnivedyatvābhyām | durnivedyatvebhyaḥ |
Ablative | durnivedyatvāt | durnivedyatvābhyām | durnivedyatvebhyaḥ |
Genitive | durnivedyatvasya | durnivedyatvayoḥ | durnivedyatvānām |
Locative | durnivedyatve | durnivedyatvayoḥ | durnivedyatveṣu |