Declension table of ?durniṣedhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durniṣedham | durniṣedhe | durniṣedhāni |
Vocative | durniṣedha | durniṣedhe | durniṣedhāni |
Accusative | durniṣedham | durniṣedhe | durniṣedhāni |
Instrumental | durniṣedhena | durniṣedhābhyām | durniṣedhaiḥ |
Dative | durniṣedhāya | durniṣedhābhyām | durniṣedhebhyaḥ |
Ablative | durniṣedhāt | durniṣedhābhyām | durniṣedhebhyaḥ |
Genitive | durniṣedhasya | durniṣedhayoḥ | durniṣedhānām |
Locative | durniṣedhe | durniṣedhayoḥ | durniṣedheṣu |