Declension table of ?durmatīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durmatīkṛtam | durmatīkṛte | durmatīkṛtāni |
Vocative | durmatīkṛta | durmatīkṛte | durmatīkṛtāni |
Accusative | durmatīkṛtam | durmatīkṛte | durmatīkṛtāni |
Instrumental | durmatīkṛtena | durmatīkṛtābhyām | durmatīkṛtaiḥ |
Dative | durmatīkṛtāya | durmatīkṛtābhyām | durmatīkṛtebhyaḥ |
Ablative | durmatīkṛtāt | durmatīkṛtābhyām | durmatīkṛtebhyaḥ |
Genitive | durmatīkṛtasya | durmatīkṛtayoḥ | durmatīkṛtānām |
Locative | durmatīkṛte | durmatīkṛtayoḥ | durmatīkṛteṣu |