Declension table of ?durmatīkṛta

Deva

NeuterSingularDualPlural
Nominativedurmatīkṛtam durmatīkṛte durmatīkṛtāni
Vocativedurmatīkṛta durmatīkṛte durmatīkṛtāni
Accusativedurmatīkṛtam durmatīkṛte durmatīkṛtāni
Instrumentaldurmatīkṛtena durmatīkṛtābhyām durmatīkṛtaiḥ
Dativedurmatīkṛtāya durmatīkṛtābhyām durmatīkṛtebhyaḥ
Ablativedurmatīkṛtāt durmatīkṛtābhyām durmatīkṛtebhyaḥ
Genitivedurmatīkṛtasya durmatīkṛtayoḥ durmatīkṛtānām
Locativedurmatīkṛte durmatīkṛtayoḥ durmatīkṛteṣu

Compound durmatīkṛta -

Adverb -durmatīkṛtam -durmatīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria