Declension table of ?durmadavīramānin

Deva

NeuterSingularDualPlural
Nominativedurmadavīramāni durmadavīramāninī durmadavīramānīni
Vocativedurmadavīramānin durmadavīramāni durmadavīramāninī durmadavīramānīni
Accusativedurmadavīramāni durmadavīramāninī durmadavīramānīni
Instrumentaldurmadavīramāninā durmadavīramānibhyām durmadavīramānibhiḥ
Dativedurmadavīramānine durmadavīramānibhyām durmadavīramānibhyaḥ
Ablativedurmadavīramāninaḥ durmadavīramānibhyām durmadavīramānibhyaḥ
Genitivedurmadavīramāninaḥ durmadavīramāninoḥ durmadavīramāninām
Locativedurmadavīramānini durmadavīramāninoḥ durmadavīramāniṣu

Compound durmadavīramāni -

Adverb -durmadavīramāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria