Declension table of ?durhaṇāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durhaṇāvat | durhaṇāvantī durhaṇāvatī | durhaṇāvanti |
Vocative | durhaṇāvat | durhaṇāvantī durhaṇāvatī | durhaṇāvanti |
Accusative | durhaṇāvat | durhaṇāvantī durhaṇāvatī | durhaṇāvanti |
Instrumental | durhaṇāvatā | durhaṇāvadbhyām | durhaṇāvadbhiḥ |
Dative | durhaṇāvate | durhaṇāvadbhyām | durhaṇāvadbhyaḥ |
Ablative | durhaṇāvataḥ | durhaṇāvadbhyām | durhaṇāvadbhyaḥ |
Genitive | durhaṇāvataḥ | durhaṇāvatoḥ | durhaṇāvatām |
Locative | durhaṇāvati | durhaṇāvatoḥ | durhaṇāvatsu |