Declension table of ?durbhagnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durbhagnam | durbhagne | durbhagnāni |
Vocative | durbhagna | durbhagne | durbhagnāni |
Accusative | durbhagnam | durbhagne | durbhagnāni |
Instrumental | durbhagnena | durbhagnābhyām | durbhagnaiḥ |
Dative | durbhagnāya | durbhagnābhyām | durbhagnebhyaḥ |
Ablative | durbhagnāt | durbhagnābhyām | durbhagnebhyaḥ |
Genitive | durbhagnasya | durbhagnayoḥ | durbhagnānām |
Locative | durbhagne | durbhagnayoḥ | durbhagneṣu |