Declension table of ?dugdhatālīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dugdhatālīyam | dugdhatālīye | dugdhatālīyāni |
Vocative | dugdhatālīya | dugdhatālīye | dugdhatālīyāni |
Accusative | dugdhatālīyam | dugdhatālīye | dugdhatālīyāni |
Instrumental | dugdhatālīyena | dugdhatālīyābhyām | dugdhatālīyaiḥ |
Dative | dugdhatālīyāya | dugdhatālīyābhyām | dugdhatālīyebhyaḥ |
Ablative | dugdhatālīyāt | dugdhatālīyābhyām | dugdhatālīyebhyaḥ |
Genitive | dugdhatālīyasya | dugdhatālīyayoḥ | dugdhatālīyānām |
Locative | dugdhatālīye | dugdhatālīyayoḥ | dugdhatālīyeṣu |