Declension table of ?duṣpratyabhijña

Deva

NeuterSingularDualPlural
Nominativeduṣpratyabhijñam duṣpratyabhijñe duṣpratyabhijñāni
Vocativeduṣpratyabhijña duṣpratyabhijñe duṣpratyabhijñāni
Accusativeduṣpratyabhijñam duṣpratyabhijñe duṣpratyabhijñāni
Instrumentalduṣpratyabhijñena duṣpratyabhijñābhyām duṣpratyabhijñaiḥ
Dativeduṣpratyabhijñāya duṣpratyabhijñābhyām duṣpratyabhijñebhyaḥ
Ablativeduṣpratyabhijñāt duṣpratyabhijñābhyām duṣpratyabhijñebhyaḥ
Genitiveduṣpratyabhijñasya duṣpratyabhijñayoḥ duṣpratyabhijñānām
Locativeduṣpratyabhijñe duṣpratyabhijñayoḥ duṣpratyabhijñeṣu

Compound duṣpratyabhijña -

Adverb -duṣpratyabhijñam -duṣpratyabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria