Declension table of ?duṣpratyabhijñaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣpratyabhijñam | duṣpratyabhijñe | duṣpratyabhijñāni |
Vocative | duṣpratyabhijña | duṣpratyabhijñe | duṣpratyabhijñāni |
Accusative | duṣpratyabhijñam | duṣpratyabhijñe | duṣpratyabhijñāni |
Instrumental | duṣpratyabhijñena | duṣpratyabhijñābhyām | duṣpratyabhijñaiḥ |
Dative | duṣpratyabhijñāya | duṣpratyabhijñābhyām | duṣpratyabhijñebhyaḥ |
Ablative | duṣpratyabhijñāt | duṣpratyabhijñābhyām | duṣpratyabhijñebhyaḥ |
Genitive | duṣpratyabhijñasya | duṣpratyabhijñayoḥ | duṣpratyabhijñānām |
Locative | duṣpratyabhijñe | duṣpratyabhijñayoḥ | duṣpratyabhijñeṣu |