Declension table of ?duṣprakampya

Deva

NeuterSingularDualPlural
Nominativeduṣprakampyam duṣprakampye duṣprakampyāṇi
Vocativeduṣprakampya duṣprakampye duṣprakampyāṇi
Accusativeduṣprakampyam duṣprakampye duṣprakampyāṇi
Instrumentalduṣprakampyeṇa duṣprakampyābhyām duṣprakampyaiḥ
Dativeduṣprakampyāya duṣprakampyābhyām duṣprakampyebhyaḥ
Ablativeduṣprakampyāt duṣprakampyābhyām duṣprakampyebhyaḥ
Genitiveduṣprakampyasya duṣprakampyayoḥ duṣprakampyāṇām
Locativeduṣprakampye duṣprakampyayoḥ duṣprakampyeṣu

Compound duṣprakampya -

Adverb -duṣprakampyam -duṣprakampyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria