Declension table of ?duṣprāvīDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣprāvi | duṣprāviṇī | duṣprāvīṇi |
Vocative | duṣprāvi | duṣprāviṇī | duṣprāvīṇi |
Accusative | duṣprāvi | duṣprāviṇī | duṣprāvīṇi |
Instrumental | duṣprāviṇā | duṣprāvibhyām | duṣprāvibhiḥ |
Dative | duṣprāviṇe | duṣprāvibhyām | duṣprāvibhyaḥ |
Ablative | duṣprāviṇaḥ | duṣprāvibhyām | duṣprāvibhyaḥ |
Genitive | duṣprāviṇaḥ | duṣprāviṇoḥ | duṣprāvīṇām |
Locative | duṣprāviṇi | duṣprāviṇoḥ | duṣprāviṣu |