Declension table of ?duṣpārṣṇigrāha

Deva

NeuterSingularDualPlural
Nominativeduṣpārṣṇigrāham duṣpārṣṇigrāhe duṣpārṣṇigrāhāṇi
Vocativeduṣpārṣṇigrāha duṣpārṣṇigrāhe duṣpārṣṇigrāhāṇi
Accusativeduṣpārṣṇigrāham duṣpārṣṇigrāhe duṣpārṣṇigrāhāṇi
Instrumentalduṣpārṣṇigrāheṇa duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhaiḥ
Dativeduṣpārṣṇigrāhāya duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhebhyaḥ
Ablativeduṣpārṣṇigrāhāt duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhebhyaḥ
Genitiveduṣpārṣṇigrāhasya duṣpārṣṇigrāhayoḥ duṣpārṣṇigrāhāṇām
Locativeduṣpārṣṇigrāhe duṣpārṣṇigrāhayoḥ duṣpārṣṇigrāheṣu

Compound duṣpārṣṇigrāha -

Adverb -duṣpārṣṇigrāham -duṣpārṣṇigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria