Declension table of ?duṣpārṣṇigrāhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣpārṣṇigrāham | duṣpārṣṇigrāhe | duṣpārṣṇigrāhāṇi |
Vocative | duṣpārṣṇigrāha | duṣpārṣṇigrāhe | duṣpārṣṇigrāhāṇi |
Accusative | duṣpārṣṇigrāham | duṣpārṣṇigrāhe | duṣpārṣṇigrāhāṇi |
Instrumental | duṣpārṣṇigrāheṇa | duṣpārṣṇigrāhābhyām | duṣpārṣṇigrāhaiḥ |
Dative | duṣpārṣṇigrāhāya | duṣpārṣṇigrāhābhyām | duṣpārṣṇigrāhebhyaḥ |
Ablative | duṣpārṣṇigrāhāt | duṣpārṣṇigrāhābhyām | duṣpārṣṇigrāhebhyaḥ |
Genitive | duṣpārṣṇigrāhasya | duṣpārṣṇigrāhayoḥ | duṣpārṣṇigrāhāṇām |
Locative | duṣpārṣṇigrāhe | duṣpārṣṇigrāhayoḥ | duṣpārṣṇigrāheṣu |