Declension table of ?duṣṭamānasaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣṭamānasam | duṣṭamānase | duṣṭamānasāni |
Vocative | duṣṭamānasa | duṣṭamānase | duṣṭamānasāni |
Accusative | duṣṭamānasam | duṣṭamānase | duṣṭamānasāni |
Instrumental | duṣṭamānasena | duṣṭamānasābhyām | duṣṭamānasaiḥ |
Dative | duṣṭamānasāya | duṣṭamānasābhyām | duṣṭamānasebhyaḥ |
Ablative | duṣṭamānasāt | duṣṭamānasābhyām | duṣṭamānasebhyaḥ |
Genitive | duṣṭamānasasya | duṣṭamānasayoḥ | duṣṭamānasānām |
Locative | duṣṭamānase | duṣṭamānasayoḥ | duṣṭamānaseṣu |