Declension table of ?duṣṭāntarātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣṭāntarātma | duṣṭāntarātmanī | duṣṭāntarātmāni |
Vocative | duṣṭāntarātman duṣṭāntarātma | duṣṭāntarātmanī | duṣṭāntarātmāni |
Accusative | duṣṭāntarātma | duṣṭāntarātmanī | duṣṭāntarātmāni |
Instrumental | duṣṭāntarātmanā | duṣṭāntarātmabhyām | duṣṭāntarātmabhiḥ |
Dative | duṣṭāntarātmane | duṣṭāntarātmabhyām | duṣṭāntarātmabhyaḥ |
Ablative | duṣṭāntarātmanaḥ | duṣṭāntarātmabhyām | duṣṭāntarātmabhyaḥ |
Genitive | duṣṭāntarātmanaḥ | duṣṭāntarātmanoḥ | duṣṭāntarātmanām |
Locative | duṣṭāntarātmani | duṣṭāntarātmanoḥ | duṣṭāntarātmasu |