Declension table of ?duḥkhanivahaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥkhanivaham | duḥkhanivahe | duḥkhanivahāni |
Vocative | duḥkhanivaha | duḥkhanivahe | duḥkhanivahāni |
Accusative | duḥkhanivaham | duḥkhanivahe | duḥkhanivahāni |
Instrumental | duḥkhanivahena | duḥkhanivahābhyām | duḥkhanivahaiḥ |
Dative | duḥkhanivahāya | duḥkhanivahābhyām | duḥkhanivahebhyaḥ |
Ablative | duḥkhanivahāt | duḥkhanivahābhyām | duḥkhanivahebhyaḥ |
Genitive | duḥkhanivahasya | duḥkhanivahayoḥ | duḥkhanivahānām |
Locative | duḥkhanivahe | duḥkhanivahayoḥ | duḥkhanivaheṣu |