Declension table of ?dravyaprayojanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dravyaprayojanam | dravyaprayojane | dravyaprayojanāni |
Vocative | dravyaprayojana | dravyaprayojane | dravyaprayojanāni |
Accusative | dravyaprayojanam | dravyaprayojane | dravyaprayojanāni |
Instrumental | dravyaprayojanena | dravyaprayojanābhyām | dravyaprayojanaiḥ |
Dative | dravyaprayojanāya | dravyaprayojanābhyām | dravyaprayojanebhyaḥ |
Ablative | dravyaprayojanāt | dravyaprayojanābhyām | dravyaprayojanebhyaḥ |
Genitive | dravyaprayojanasya | dravyaprayojanayoḥ | dravyaprayojanānām |
Locative | dravyaprayojane | dravyaprayojanayoḥ | dravyaprayojaneṣu |