Declension table of ?drāvaka

Deva

NeuterSingularDualPlural
Nominativedrāvakam drāvake drāvakāṇi
Vocativedrāvaka drāvake drāvakāṇi
Accusativedrāvakam drāvake drāvakāṇi
Instrumentaldrāvakeṇa drāvakābhyām drāvakaiḥ
Dativedrāvakāya drāvakābhyām drāvakebhyaḥ
Ablativedrāvakāt drāvakābhyām drāvakebhyaḥ
Genitivedrāvakasya drāvakayoḥ drāvakāṇām
Locativedrāvake drāvakayoḥ drāvakeṣu

Compound drāvaka -

Adverb -drāvakam -drāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria