Declension table of ?dolāyitaśravaṇakuṇḍalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dolāyitaśravaṇakuṇḍalam | dolāyitaśravaṇakuṇḍale | dolāyitaśravaṇakuṇḍalāni |
Vocative | dolāyitaśravaṇakuṇḍala | dolāyitaśravaṇakuṇḍale | dolāyitaśravaṇakuṇḍalāni |
Accusative | dolāyitaśravaṇakuṇḍalam | dolāyitaśravaṇakuṇḍale | dolāyitaśravaṇakuṇḍalāni |
Instrumental | dolāyitaśravaṇakuṇḍalena | dolāyitaśravaṇakuṇḍalābhyām | dolāyitaśravaṇakuṇḍalaiḥ |
Dative | dolāyitaśravaṇakuṇḍalāya | dolāyitaśravaṇakuṇḍalābhyām | dolāyitaśravaṇakuṇḍalebhyaḥ |
Ablative | dolāyitaśravaṇakuṇḍalāt | dolāyitaśravaṇakuṇḍalābhyām | dolāyitaśravaṇakuṇḍalebhyaḥ |
Genitive | dolāyitaśravaṇakuṇḍalasya | dolāyitaśravaṇakuṇḍalayoḥ | dolāyitaśravaṇakuṇḍalānām |
Locative | dolāyitaśravaṇakuṇḍale | dolāyitaśravaṇakuṇḍalayoḥ | dolāyitaśravaṇakuṇḍaleṣu |