Declension table of ?doṣaghna

Deva

NeuterSingularDualPlural
Nominativedoṣaghnam doṣaghne doṣaghnāni
Vocativedoṣaghna doṣaghne doṣaghnāni
Accusativedoṣaghnam doṣaghne doṣaghnāni
Instrumentaldoṣaghnena doṣaghnābhyām doṣaghnaiḥ
Dativedoṣaghnāya doṣaghnābhyām doṣaghnebhyaḥ
Ablativedoṣaghnāt doṣaghnābhyām doṣaghnebhyaḥ
Genitivedoṣaghnasya doṣaghnayoḥ doṣaghnānām
Locativedoṣaghne doṣaghnayoḥ doṣaghneṣu

Compound doṣaghna -

Adverb -doṣaghnam -doṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria