Declension table of ?dīrghaprasadmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghaprasadma | dīrghaprasadmanī | dīrghaprasadmāni |
Vocative | dīrghaprasadman dīrghaprasadma | dīrghaprasadmanī | dīrghaprasadmāni |
Accusative | dīrghaprasadma | dīrghaprasadmanī | dīrghaprasadmāni |
Instrumental | dīrghaprasadmanā | dīrghaprasadmabhyām | dīrghaprasadmabhiḥ |
Dative | dīrghaprasadmane | dīrghaprasadmabhyām | dīrghaprasadmabhyaḥ |
Ablative | dīrghaprasadmanaḥ | dīrghaprasadmabhyām | dīrghaprasadmabhyaḥ |
Genitive | dīrghaprasadmanaḥ | dīrghaprasadmanoḥ | dīrghaprasadmanām |
Locative | dīrghaprasadmani | dīrghaprasadmanoḥ | dīrghaprasadmasu |