Declension table of ?dhūmrākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmrākṣam | dhūmrākṣe | dhūmrākṣāṇi |
Vocative | dhūmrākṣa | dhūmrākṣe | dhūmrākṣāṇi |
Accusative | dhūmrākṣam | dhūmrākṣe | dhūmrākṣāṇi |
Instrumental | dhūmrākṣeṇa | dhūmrākṣābhyām | dhūmrākṣaiḥ |
Dative | dhūmrākṣāya | dhūmrākṣābhyām | dhūmrākṣebhyaḥ |
Ablative | dhūmrākṣāt | dhūmrākṣābhyām | dhūmrākṣebhyaḥ |
Genitive | dhūmrākṣasya | dhūmrākṣayoḥ | dhūmrākṣāṇām |
Locative | dhūmrākṣe | dhūmrākṣayoḥ | dhūmrākṣeṣu |