Declension table of ?dhūmākāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhūmākāram | dhūmākāre | dhūmākārāṇi |
Vocative | dhūmākāra | dhūmākāre | dhūmākārāṇi |
Accusative | dhūmākāram | dhūmākāre | dhūmākārāṇi |
Instrumental | dhūmākāreṇa | dhūmākārābhyām | dhūmākāraiḥ |
Dative | dhūmākārāya | dhūmākārābhyām | dhūmākārebhyaḥ |
Ablative | dhūmākārāt | dhūmākārābhyām | dhūmākārebhyaḥ |
Genitive | dhūmākārasya | dhūmākārayoḥ | dhūmākārāṇām |
Locative | dhūmākāre | dhūmākārayoḥ | dhūmākāreṣu |