Declension table of ?dhuryetaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhuryetaram | dhuryetare | dhuryetarāṇi |
Vocative | dhuryetara | dhuryetare | dhuryetarāṇi |
Accusative | dhuryetaram | dhuryetare | dhuryetarāṇi |
Instrumental | dhuryetareṇa | dhuryetarābhyām | dhuryetaraiḥ |
Dative | dhuryetarāya | dhuryetarābhyām | dhuryetarebhyaḥ |
Ablative | dhuryetarāt | dhuryetarābhyām | dhuryetarebhyaḥ |
Genitive | dhuryetarasya | dhuryetarayoḥ | dhuryetarāṇām |
Locative | dhuryetare | dhuryetarayoḥ | dhuryetareṣu |