Declension table of ?dhruvalakṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhruvalakṣaṇam | dhruvalakṣaṇe | dhruvalakṣaṇāni |
Vocative | dhruvalakṣaṇa | dhruvalakṣaṇe | dhruvalakṣaṇāni |
Accusative | dhruvalakṣaṇam | dhruvalakṣaṇe | dhruvalakṣaṇāni |
Instrumental | dhruvalakṣaṇena | dhruvalakṣaṇābhyām | dhruvalakṣaṇaiḥ |
Dative | dhruvalakṣaṇāya | dhruvalakṣaṇābhyām | dhruvalakṣaṇebhyaḥ |
Ablative | dhruvalakṣaṇāt | dhruvalakṣaṇābhyām | dhruvalakṣaṇebhyaḥ |
Genitive | dhruvalakṣaṇasya | dhruvalakṣaṇayoḥ | dhruvalakṣaṇānām |
Locative | dhruvalakṣaṇe | dhruvalakṣaṇayoḥ | dhruvalakṣaṇeṣu |