Declension table of ?dhikpāruṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikpāruṣyam | dhikpāruṣye | dhikpāruṣyāṇi |
Vocative | dhikpāruṣya | dhikpāruṣye | dhikpāruṣyāṇi |
Accusative | dhikpāruṣyam | dhikpāruṣye | dhikpāruṣyāṇi |
Instrumental | dhikpāruṣyeṇa | dhikpāruṣyābhyām | dhikpāruṣyaiḥ |
Dative | dhikpāruṣyāya | dhikpāruṣyābhyām | dhikpāruṣyebhyaḥ |
Ablative | dhikpāruṣyāt | dhikpāruṣyābhyām | dhikpāruṣyebhyaḥ |
Genitive | dhikpāruṣyasya | dhikpāruṣyayoḥ | dhikpāruṣyāṇām |
Locative | dhikpāruṣye | dhikpāruṣyayoḥ | dhikpāruṣyeṣu |