Declension table of ?dhavalāyitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhavalāyitam | dhavalāyite | dhavalāyitāni |
Vocative | dhavalāyita | dhavalāyite | dhavalāyitāni |
Accusative | dhavalāyitam | dhavalāyite | dhavalāyitāni |
Instrumental | dhavalāyitena | dhavalāyitābhyām | dhavalāyitaiḥ |
Dative | dhavalāyitāya | dhavalāyitābhyām | dhavalāyitebhyaḥ |
Ablative | dhavalāyitāt | dhavalāyitābhyām | dhavalāyitebhyaḥ |
Genitive | dhavalāyitasya | dhavalāyitayoḥ | dhavalāyitānām |
Locative | dhavalāyite | dhavalāyitayoḥ | dhavalāyiteṣu |