Declension table of ?dhautakuṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhautakuṣṭham | dhautakuṣṭhe | dhautakuṣṭhāni |
Vocative | dhautakuṣṭha | dhautakuṣṭhe | dhautakuṣṭhāni |
Accusative | dhautakuṣṭham | dhautakuṣṭhe | dhautakuṣṭhāni |
Instrumental | dhautakuṣṭhena | dhautakuṣṭhābhyām | dhautakuṣṭhaiḥ |
Dative | dhautakuṣṭhāya | dhautakuṣṭhābhyām | dhautakuṣṭhebhyaḥ |
Ablative | dhautakuṣṭhāt | dhautakuṣṭhābhyām | dhautakuṣṭhebhyaḥ |
Genitive | dhautakuṣṭhasya | dhautakuṣṭhayoḥ | dhautakuṣṭhānām |
Locative | dhautakuṣṭhe | dhautakuṣṭhayoḥ | dhautakuṣṭheṣu |