Declension table of dhattūraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhattūram | dhattūre | dhattūrāṇi |
Vocative | dhattūra | dhattūre | dhattūrāṇi |
Accusative | dhattūram | dhattūre | dhattūrāṇi |
Instrumental | dhattūreṇa | dhattūrābhyām | dhattūraiḥ |
Dative | dhattūrāya | dhattūrābhyām | dhattūrebhyaḥ |
Ablative | dhattūrāt | dhattūrābhyām | dhattūrebhyaḥ |
Genitive | dhattūrasya | dhattūrayoḥ | dhattūrāṇām |
Locative | dhattūre | dhattūrayoḥ | dhattūreṣu |