Declension table of ?dharmāhṛta

Deva

NeuterSingularDualPlural
Nominativedharmāhṛtam dharmāhṛte dharmāhṛtāni
Vocativedharmāhṛta dharmāhṛte dharmāhṛtāni
Accusativedharmāhṛtam dharmāhṛte dharmāhṛtāni
Instrumentaldharmāhṛtena dharmāhṛtābhyām dharmāhṛtaiḥ
Dativedharmāhṛtāya dharmāhṛtābhyām dharmāhṛtebhyaḥ
Ablativedharmāhṛtāt dharmāhṛtābhyām dharmāhṛtebhyaḥ
Genitivedharmāhṛtasya dharmāhṛtayoḥ dharmāhṛtānām
Locativedharmāhṛte dharmāhṛtayoḥ dharmāhṛteṣu

Compound dharmāhṛta -

Adverb -dharmāhṛtam -dharmāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria