Declension table of ?dhanaparaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanaparam | dhanapare | dhanaparāṇi |
Vocative | dhanapara | dhanapare | dhanaparāṇi |
Accusative | dhanaparam | dhanapare | dhanaparāṇi |
Instrumental | dhanapareṇa | dhanaparābhyām | dhanaparaiḥ |
Dative | dhanaparāya | dhanaparābhyām | dhanaparebhyaḥ |
Ablative | dhanaparāt | dhanaparābhyām | dhanaparebhyaḥ |
Genitive | dhanaparasya | dhanaparayoḥ | dhanaparāṇām |
Locative | dhanapare | dhanaparayoḥ | dhanapareṣu |