Declension table of ?dhanacyutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhanacyutam | dhanacyute | dhanacyutāni |
Vocative | dhanacyuta | dhanacyute | dhanacyutāni |
Accusative | dhanacyutam | dhanacyute | dhanacyutāni |
Instrumental | dhanacyutena | dhanacyutābhyām | dhanacyutaiḥ |
Dative | dhanacyutāya | dhanacyutābhyām | dhanacyutebhyaḥ |
Ablative | dhanacyutāt | dhanacyutābhyām | dhanacyutebhyaḥ |
Genitive | dhanacyutasya | dhanacyutayoḥ | dhanacyutānām |
Locative | dhanacyute | dhanacyutayoḥ | dhanacyuteṣu |