Declension table of ?dhamanīlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhamanīlam | dhamanīle | dhamanīlāni |
Vocative | dhamanīla | dhamanīle | dhamanīlāni |
Accusative | dhamanīlam | dhamanīle | dhamanīlāni |
Instrumental | dhamanīlena | dhamanīlābhyām | dhamanīlaiḥ |
Dative | dhamanīlāya | dhamanīlābhyām | dhamanīlebhyaḥ |
Ablative | dhamanīlāt | dhamanīlābhyām | dhamanīlebhyaḥ |
Genitive | dhamanīlasya | dhamanīlayoḥ | dhamanīlānām |
Locative | dhamanīle | dhamanīlayoḥ | dhamanīleṣu |