Declension table of ?dhāvīyasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvīyaḥ | dhāvīyasī | dhāvīyāṃsi |
Vocative | dhāvīyaḥ | dhāvīyasī | dhāvīyāṃsi |
Accusative | dhāvīyaḥ | dhāvīyasī | dhāvīyāṃsi |
Instrumental | dhāvīyasā | dhāvīyobhyām | dhāvīyobhiḥ |
Dative | dhāvīyase | dhāvīyobhyām | dhāvīyobhyaḥ |
Ablative | dhāvīyasaḥ | dhāvīyobhyām | dhāvīyobhyaḥ |
Genitive | dhāvīyasaḥ | dhāvīyasoḥ | dhāvīyasām |
Locative | dhāvīyasi | dhāvīyasoḥ | dhāvīyaḥsu |