Declension table of ?dhātuviṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātuviṣam | dhātuviṣe | dhātuviṣāṇi |
Vocative | dhātuviṣa | dhātuviṣe | dhātuviṣāṇi |
Accusative | dhātuviṣam | dhātuviṣe | dhātuviṣāṇi |
Instrumental | dhātuviṣeṇa | dhātuviṣābhyām | dhātuviṣaiḥ |
Dative | dhātuviṣāya | dhātuviṣābhyām | dhātuviṣebhyaḥ |
Ablative | dhātuviṣāt | dhātuviṣābhyām | dhātuviṣebhyaḥ |
Genitive | dhātuviṣasya | dhātuviṣayoḥ | dhātuviṣāṇām |
Locative | dhātuviṣe | dhātuviṣayoḥ | dhātuviṣeṣu |