Declension table of ?dhātupārāyaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātupārāyaṇīyam | dhātupārāyaṇīye | dhātupārāyaṇīyāni |
Vocative | dhātupārāyaṇīya | dhātupārāyaṇīye | dhātupārāyaṇīyāni |
Accusative | dhātupārāyaṇīyam | dhātupārāyaṇīye | dhātupārāyaṇīyāni |
Instrumental | dhātupārāyaṇīyena | dhātupārāyaṇīyābhyām | dhātupārāyaṇīyaiḥ |
Dative | dhātupārāyaṇīyāya | dhātupārāyaṇīyābhyām | dhātupārāyaṇīyebhyaḥ |
Ablative | dhātupārāyaṇīyāt | dhātupārāyaṇīyābhyām | dhātupārāyaṇīyebhyaḥ |
Genitive | dhātupārāyaṇīyasya | dhātupārāyaṇīyayoḥ | dhātupārāyaṇīyānām |
Locative | dhātupārāyaṇīye | dhātupārāyaṇīyayoḥ | dhātupārāyaṇīyeṣu |