Declension table of ?dhātumatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātumat | dhātumantī dhātumatī | dhātumanti |
Vocative | dhātumat | dhātumantī dhātumatī | dhātumanti |
Accusative | dhātumat | dhātumantī dhātumatī | dhātumanti |
Instrumental | dhātumatā | dhātumadbhyām | dhātumadbhiḥ |
Dative | dhātumate | dhātumadbhyām | dhātumadbhyaḥ |
Ablative | dhātumataḥ | dhātumadbhyām | dhātumadbhyaḥ |
Genitive | dhātumataḥ | dhātumatoḥ | dhātumatām |
Locative | dhātumati | dhātumatoḥ | dhātumatsu |